Jump to content

User:Chandrakanti Bhue

From Wikipedia, the free encyclopedia
           विकासविधिः
         Developmental

इन्द्रियजनितज्ञानं यथार्थवादस्य आदर्शवादस्य च तृतीयं स्वरूपं विकासविधिः वर्तते । अधिधिः: निगमनविधेः स्थानोपरि आगमनविधिम् उपस्थापयति। आगमनविधिः प्रत्यश्वीकृत्तानाम् कारणानां माध्यमेन छात्रैः सिद्धान्तं लक्षणं च निरूप्यते । पाश्चात्य देशेषु अस्य विधेः प्रचारः स्तारः व्यापकरूपेण भवति । प्रमुखसमर्थकेषु मल्फास्टार, बेकल, राटिरय, Great Didactic पदमः वर्तन्ते। ग्रेट डाइडेक्टिक महोदय: स्वपुस्तके Great Didactic लिखति - The ultimate end of man is eternal happines with God. मानवजीवनस्य चरमं लक्ष्यं हॉवरेण सह अनन्तस्य आनन्दस्य प्राप्तिः वर्तते। सः वास्तुतः विश्वज्ञानस्य सिद्धान्तोपरि विश्वासं करोति । भारतवर्षे अस्य विधेः प्रचलनं तु वैदिकशिक्षायां चार्वाक दर्शने च प्रचुरतया अवलोक्यते । सप्तदश शताब्दीये विज्ञानस्य प्रभावः प्रत्येकक्षेत्रेषु दृष्टिगोचरोऽभवत् । चेकनस्य बनवतावादि, समाजिकतायादि, यथार्थवादि सिद्धन्तानां समस्त तत्त्वानि गृहीत्वा विज्ञानशिक्षायां उपयोग कृत्वा सत्यज्ञानस्य उद्भवः प्रकृतिः मन्यते। वैज्ञानिक कारणात् अन्वेषणमाधृत्य सिद्धान्ताः स्थाप्यन्ते । सत्यस्य अन्येषणं तु सामान्यसिद्धान्त माध्यमेन इन्द्रियजन्य- विशेषदशायां प्रवर्तितः । येषु तथ्यानाधृत्य सिद्धान्तस्य निर्माणं भवति। ज्ञानस्य द्वारं ज्ञानेन्द्रियं वर्तते। अतः अध्यापने ज्ञानेन्द्रियाणां सहायता आवश्यकी भवेत्। इन्द्रिय द्वारा शिक्षणे 'सरलात् काठिन्यं इति' शिक्षणसूत्रस्य तपयोगिता भवति। बेकर महोदयः सामान्य परिणामसम्बन्धिनः- हरणात् सिद्धान्तं प्रति अस्य सूत्रस्य स्थापना भवति। स्वानुभवेन तथ्य ज्ञानार्थम् अयंविधिः मध्यमरूपे स्वीकृतः । अस्यविधेः उपयोग: सामाजिक-दोष निवारणाय करणीयः। एतदर्थम् यं विधिः सामाजिकोत्थाने अत्यन्तसहायको भवति।